00:31:42 Kirtida Sundari Dasi: vyadhasyacaranam dhruvasya ca vayo vidya gajendrasya ka kubjayah kim u nama rupam adhikam kim sudamno dhanam vamsah ko vidurasya yadava-pater ugrasya kim paurusham bhaktya tushyati kevalam na ca gunair bhakti-priyo madhavah 00:54:01 Rām Shyām Dās: CC Antya 7.11 kali-kālera dharma — kṛṣṇa-nāma-saṅkīrtana kṛṣṇa-śakti vinā nahe tāra pravartana Synonyms kali-kālera — of this age of Kali; dharma — the duty; kṛṣṇa-nāma-saṅkīrtana — chanting the holy name of Lord Kṛṣṇa; kṛṣṇa-śakti vinā — without being empowered by Lord Kṛṣṇa; nahe — is not; tāra — of that; pravartana — propagation. Translation “The fundamental religious system in the Age of Kali is the chanting of the holy name of Kṛṣṇa. Unless empowered by Kṛṣṇa, one cannot propagate the saṅkīrtana movement.